Declension table of bhayānakatva

Deva

NeuterSingularDualPlural
Nominativebhayānakatvam bhayānakatve bhayānakatvāni
Vocativebhayānakatva bhayānakatve bhayānakatvāni
Accusativebhayānakatvam bhayānakatve bhayānakatvāni
Instrumentalbhayānakatvena bhayānakatvābhyām bhayānakatvaiḥ
Dativebhayānakatvāya bhayānakatvābhyām bhayānakatvebhyaḥ
Ablativebhayānakatvāt bhayānakatvābhyām bhayānakatvebhyaḥ
Genitivebhayānakatvasya bhayānakatvayoḥ bhayānakatvānām
Locativebhayānakatve bhayānakatvayoḥ bhayānakatveṣu

Compound bhayānakatva -

Adverb -bhayānakatvam -bhayānakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria