Declension table of bhayānaka

Deva

NeuterSingularDualPlural
Nominativebhayānakam bhayānake bhayānakāni
Vocativebhayānaka bhayānake bhayānakāni
Accusativebhayānakam bhayānake bhayānakāni
Instrumentalbhayānakena bhayānakābhyām bhayānakaiḥ
Dativebhayānakāya bhayānakābhyām bhayānakebhyaḥ
Ablativebhayānakāt bhayānakābhyām bhayānakebhyaḥ
Genitivebhayānakasya bhayānakayoḥ bhayānakānām
Locativebhayānake bhayānakayoḥ bhayānakeṣu

Compound bhayānaka -

Adverb -bhayānakam -bhayānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria