Declension table of ?bhayākulā

Deva

FeminineSingularDualPlural
Nominativebhayākulā bhayākule bhayākulāḥ
Vocativebhayākule bhayākule bhayākulāḥ
Accusativebhayākulām bhayākule bhayākulāḥ
Instrumentalbhayākulayā bhayākulābhyām bhayākulābhiḥ
Dativebhayākulāyai bhayākulābhyām bhayākulābhyaḥ
Ablativebhayākulāyāḥ bhayākulābhyām bhayākulābhyaḥ
Genitivebhayākulāyāḥ bhayākulayoḥ bhayākulānām
Locativebhayākulāyām bhayākulayoḥ bhayākulāsu

Adverb -bhayākulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria