Declension table of bhayākula

Deva

NeuterSingularDualPlural
Nominativebhayākulam bhayākule bhayākulāni
Vocativebhayākula bhayākule bhayākulāni
Accusativebhayākulam bhayākule bhayākulāni
Instrumentalbhayākulena bhayākulābhyām bhayākulaiḥ
Dativebhayākulāya bhayākulābhyām bhayākulebhyaḥ
Ablativebhayākulāt bhayākulābhyām bhayākulebhyaḥ
Genitivebhayākulasya bhayākulayoḥ bhayākulānām
Locativebhayākule bhayākulayoḥ bhayākuleṣu

Compound bhayākula -

Adverb -bhayākulam -bhayākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria