Declension table of bhayākula

Deva

MasculineSingularDualPlural
Nominativebhayākulaḥ bhayākulau bhayākulāḥ
Vocativebhayākula bhayākulau bhayākulāḥ
Accusativebhayākulam bhayākulau bhayākulān
Instrumentalbhayākulena bhayākulābhyām bhayākulaiḥ bhayākulebhiḥ
Dativebhayākulāya bhayākulābhyām bhayākulebhyaḥ
Ablativebhayākulāt bhayākulābhyām bhayākulebhyaḥ
Genitivebhayākulasya bhayākulayoḥ bhayākulānām
Locativebhayākule bhayākulayoḥ bhayākuleṣu

Compound bhayākula -

Adverb -bhayākulam -bhayākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria