सुबन्तावली ?भयङ्कर्तृ

Roma

पुमान्एकद्विबहु
प्रथमाभयङ्कर्ता भयङ्कर्तारौ भयङ्कर्तारः
सम्बोधनम्भयङ्कर्तः भयङ्कर्तारौ भयङ्कर्तारः
द्वितीयाभयङ्कर्तारम् भयङ्कर्तारौ भयङ्कर्तॄन्
तृतीयाभयङ्कर्त्रा भयङ्कर्तृभ्याम् भयङ्कर्तृभिः
चतुर्थीभयङ्कर्त्रे भयङ्कर्तृभ्याम् भयङ्कर्तृभ्यः
पञ्चमीभयङ्कर्तुः भयङ्कर्तृभ्याम् भयङ्कर्तृभ्यः
षष्ठीभयङ्कर्तुः भयङ्कर्त्रोः भयङ्कर्तॄणाम्
सप्तमीभयङ्कर्तरि भयङ्कर्त्रोः भयङ्कर्तृषु

समास भयङ्कर्तृ

अव्यय ॰भयङ्कर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria