Declension table of bhayaṅkara

Deva

NeuterSingularDualPlural
Nominativebhayaṅkaram bhayaṅkare bhayaṅkarāṇi
Vocativebhayaṅkara bhayaṅkare bhayaṅkarāṇi
Accusativebhayaṅkaram bhayaṅkare bhayaṅkarāṇi
Instrumentalbhayaṅkareṇa bhayaṅkarābhyām bhayaṅkaraiḥ
Dativebhayaṅkarāya bhayaṅkarābhyām bhayaṅkarebhyaḥ
Ablativebhayaṅkarāt bhayaṅkarābhyām bhayaṅkarebhyaḥ
Genitivebhayaṅkarasya bhayaṅkarayoḥ bhayaṅkarāṇām
Locativebhayaṅkare bhayaṅkarayoḥ bhayaṅkareṣu

Compound bhayaṅkara -

Adverb -bhayaṅkaram -bhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria