Declension table of bhavya

Deva

NeuterSingularDualPlural
Nominativebhavyam bhavye bhavyāni
Vocativebhavya bhavye bhavyāni
Accusativebhavyam bhavye bhavyāni
Instrumentalbhavyena bhavyābhyām bhavyaiḥ
Dativebhavyāya bhavyābhyām bhavyebhyaḥ
Ablativebhavyāt bhavyābhyām bhavyebhyaḥ
Genitivebhavyasya bhavyayoḥ bhavyānām
Locativebhavye bhavyayoḥ bhavyeṣu

Compound bhavya -

Adverb -bhavyam -bhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria