Declension table of bhavitavyatā

Deva

FeminineSingularDualPlural
Nominativebhavitavyatā bhavitavyate bhavitavyatāḥ
Vocativebhavitavyate bhavitavyate bhavitavyatāḥ
Accusativebhavitavyatām bhavitavyate bhavitavyatāḥ
Instrumentalbhavitavyatayā bhavitavyatābhyām bhavitavyatābhiḥ
Dativebhavitavyatāyai bhavitavyatābhyām bhavitavyatābhyaḥ
Ablativebhavitavyatāyāḥ bhavitavyatābhyām bhavitavyatābhyaḥ
Genitivebhavitavyatāyāḥ bhavitavyatayoḥ bhavitavyatānām
Locativebhavitavyatāyām bhavitavyatayoḥ bhavitavyatāsu

Adverb -bhavitavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria