Declension table of bhavitṛ

Deva

NeuterSingularDualPlural
Nominativebhavitṛ bhavitṛṇī bhavitṝṇi
Vocativebhavitṛ bhavitṛṇī bhavitṝṇi
Accusativebhavitṛ bhavitṛṇī bhavitṝṇi
Instrumentalbhavitṛṇā bhavitṛbhyām bhavitṛbhiḥ
Dativebhavitṛṇe bhavitṛbhyām bhavitṛbhyaḥ
Ablativebhavitṛṇaḥ bhavitṛbhyām bhavitṛbhyaḥ
Genitivebhavitṛṇaḥ bhavitṛṇoḥ bhavitṝṇām
Locativebhavitṛṇi bhavitṛṇoḥ bhavitṛṣu

Compound bhavitṛ -

Adverb -bhavitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria