सुबन्तावली ?भविष्यपुराणीय

Roma

पुमान्एकद्विबहु
प्रथमाभविष्यपुराणीयः भविष्यपुराणीयौ भविष्यपुराणीयाः
सम्बोधनम्भविष्यपुराणीय भविष्यपुराणीयौ भविष्यपुराणीयाः
द्वितीयाभविष्यपुराणीयम् भविष्यपुराणीयौ भविष्यपुराणीयान्
तृतीयाभविष्यपुराणीयेन भविष्यपुराणीयाभ्याम् भविष्यपुराणीयैः भविष्यपुराणीयेभिः
चतुर्थीभविष्यपुराणीयाय भविष्यपुराणीयाभ्याम् भविष्यपुराणीयेभ्यः
पञ्चमीभविष्यपुराणीयात् भविष्यपुराणीयाभ्याम् भविष्यपुराणीयेभ्यः
षष्ठीभविष्यपुराणीयस्य भविष्यपुराणीययोः भविष्यपुराणीयानाम्
सप्तमीभविष्यपुराणीये भविष्यपुराणीययोः भविष्यपुराणीयेषु

समास भविष्यपुराणीय

अव्यय ॰भविष्यपुराणीयम् ॰भविष्यपुराणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria