Declension table of bhaviṣyapurāṇa

Deva

NeuterSingularDualPlural
Nominativebhaviṣyapurāṇam bhaviṣyapurāṇe bhaviṣyapurāṇāni
Vocativebhaviṣyapurāṇa bhaviṣyapurāṇe bhaviṣyapurāṇāni
Accusativebhaviṣyapurāṇam bhaviṣyapurāṇe bhaviṣyapurāṇāni
Instrumentalbhaviṣyapurāṇena bhaviṣyapurāṇābhyām bhaviṣyapurāṇaiḥ
Dativebhaviṣyapurāṇāya bhaviṣyapurāṇābhyām bhaviṣyapurāṇebhyaḥ
Ablativebhaviṣyapurāṇāt bhaviṣyapurāṇābhyām bhaviṣyapurāṇebhyaḥ
Genitivebhaviṣyapurāṇasya bhaviṣyapurāṇayoḥ bhaviṣyapurāṇānām
Locativebhaviṣyapurāṇe bhaviṣyapurāṇayoḥ bhaviṣyapurāṇeṣu

Compound bhaviṣyapurāṇa -

Adverb -bhaviṣyapurāṇam -bhaviṣyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria