Declension table of bhaviṣyantī

Deva

FeminineSingularDualPlural
Nominativebhaviṣyantī bhaviṣyantyau bhaviṣyantyaḥ
Vocativebhaviṣyanti bhaviṣyantyau bhaviṣyantyaḥ
Accusativebhaviṣyantīm bhaviṣyantyau bhaviṣyantīḥ
Instrumentalbhaviṣyantyā bhaviṣyantībhyām bhaviṣyantībhiḥ
Dativebhaviṣyantyai bhaviṣyantībhyām bhaviṣyantībhyaḥ
Ablativebhaviṣyantyāḥ bhaviṣyantībhyām bhaviṣyantībhyaḥ
Genitivebhaviṣyantyāḥ bhaviṣyantyoḥ bhaviṣyantīnām
Locativebhaviṣyantyām bhaviṣyantyoḥ bhaviṣyantīṣu

Compound bhaviṣyanti - bhaviṣyantī -

Adverb -bhaviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria