Declension table of bhaviṣya

Deva

NeuterSingularDualPlural
Nominativebhaviṣyam bhaviṣye bhaviṣyāṇi
Vocativebhaviṣya bhaviṣye bhaviṣyāṇi
Accusativebhaviṣyam bhaviṣye bhaviṣyāṇi
Instrumentalbhaviṣyeṇa bhaviṣyābhyām bhaviṣyaiḥ
Dativebhaviṣyāya bhaviṣyābhyām bhaviṣyebhyaḥ
Ablativebhaviṣyāt bhaviṣyābhyām bhaviṣyebhyaḥ
Genitivebhaviṣyasya bhaviṣyayoḥ bhaviṣyāṇām
Locativebhaviṣye bhaviṣyayoḥ bhaviṣyeṣu

Compound bhaviṣya -

Adverb -bhaviṣyam -bhaviṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria