Declension table of bhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativebhaviṣṇuḥ bhaviṣṇū bhaviṣṇavaḥ
Vocativebhaviṣṇo bhaviṣṇū bhaviṣṇavaḥ
Accusativebhaviṣṇum bhaviṣṇū bhaviṣṇūn
Instrumentalbhaviṣṇunā bhaviṣṇubhyām bhaviṣṇubhiḥ
Dativebhaviṣṇave bhaviṣṇubhyām bhaviṣṇubhyaḥ
Ablativebhaviṣṇoḥ bhaviṣṇubhyām bhaviṣṇubhyaḥ
Genitivebhaviṣṇoḥ bhaviṣṇvoḥ bhaviṣṇūnām
Locativebhaviṣṇau bhaviṣṇvoḥ bhaviṣṇuṣu

Compound bhaviṣṇu -

Adverb -bhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria