Declension table of bhaviṣṇu

Deva

FeminineSingularDualPlural
Nominativebhaviṣṇuḥ bhaviṣṇū bhaviṣṇavaḥ
Vocativebhaviṣṇo bhaviṣṇū bhaviṣṇavaḥ
Accusativebhaviṣṇum bhaviṣṇū bhaviṣṇūḥ
Instrumentalbhaviṣṇvā bhaviṣṇubhyām bhaviṣṇubhiḥ
Dativebhaviṣṇvai bhaviṣṇave bhaviṣṇubhyām bhaviṣṇubhyaḥ
Ablativebhaviṣṇvāḥ bhaviṣṇoḥ bhaviṣṇubhyām bhaviṣṇubhyaḥ
Genitivebhaviṣṇvāḥ bhaviṣṇoḥ bhaviṣṇvoḥ bhaviṣṇūnām
Locativebhaviṣṇvām bhaviṣṇau bhaviṣṇvoḥ bhaviṣṇuṣu

Compound bhaviṣṇu -

Adverb -bhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria