Declension table of bhavatī

Deva

FeminineSingularDualPlural
Nominativebhavatī bhavatyau bhavatyaḥ
Vocativebhavati bhavatyau bhavatyaḥ
Accusativebhavatīm bhavatyau bhavatīḥ
Instrumentalbhavatyā bhavatībhyām bhavatībhiḥ
Dativebhavatyai bhavatībhyām bhavatībhyaḥ
Ablativebhavatyāḥ bhavatībhyām bhavatībhyaḥ
Genitivebhavatyāḥ bhavatyoḥ bhavatīnām
Locativebhavatyām bhavatyoḥ bhavatīṣu

Compound bhavati - bhavatī -

Adverb -bhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria