Declension table of bhavat_1

Deva

MasculineSingularDualPlural
Nominativebhavan bhavantau bhavantaḥ
Vocativebhavan bhavantau bhavantaḥ
Accusativebhavantam bhavantau bhavataḥ
Instrumentalbhavatā bhavadbhyām bhavadbhiḥ
Dativebhavate bhavadbhyām bhavadbhyaḥ
Ablativebhavataḥ bhavadbhyām bhavadbhyaḥ
Genitivebhavataḥ bhavatoḥ bhavatām
Locativebhavati bhavatoḥ bhavatsu

Compound bhavat -

Adverb -bhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria