Declension table of bhavasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativebhavasaṅkrāntiḥ bhavasaṅkrāntī bhavasaṅkrāntayaḥ
Vocativebhavasaṅkrānte bhavasaṅkrāntī bhavasaṅkrāntayaḥ
Accusativebhavasaṅkrāntim bhavasaṅkrāntī bhavasaṅkrāntīḥ
Instrumentalbhavasaṅkrāntyā bhavasaṅkrāntibhyām bhavasaṅkrāntibhiḥ
Dativebhavasaṅkrāntyai bhavasaṅkrāntaye bhavasaṅkrāntibhyām bhavasaṅkrāntibhyaḥ
Ablativebhavasaṅkrāntyāḥ bhavasaṅkrānteḥ bhavasaṅkrāntibhyām bhavasaṅkrāntibhyaḥ
Genitivebhavasaṅkrāntyāḥ bhavasaṅkrānteḥ bhavasaṅkrāntyoḥ bhavasaṅkrāntīnām
Locativebhavasaṅkrāntyām bhavasaṅkrāntau bhavasaṅkrāntyoḥ bhavasaṅkrāntiṣu

Compound bhavasaṅkrānti -

Adverb -bhavasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria