Declension table of bhavantī

Deva

FeminineSingularDualPlural
Nominativebhavantī bhavantyau bhavantyaḥ
Vocativebhavanti bhavantyau bhavantyaḥ
Accusativebhavantīm bhavantyau bhavantīḥ
Instrumentalbhavantyā bhavantībhyām bhavantībhiḥ
Dativebhavantyai bhavantībhyām bhavantībhyaḥ
Ablativebhavantyāḥ bhavantībhyām bhavantībhyaḥ
Genitivebhavantyāḥ bhavantyoḥ bhavantīnām
Locativebhavantyām bhavantyoḥ bhavantīṣu

Compound bhavanti - bhavantī -

Adverb -bhavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria