Declension table of bhavanīya

Deva

NeuterSingularDualPlural
Nominativebhavanīyam bhavanīye bhavanīyāni
Vocativebhavanīya bhavanīye bhavanīyāni
Accusativebhavanīyam bhavanīye bhavanīyāni
Instrumentalbhavanīyena bhavanīyābhyām bhavanīyaiḥ
Dativebhavanīyāya bhavanīyābhyām bhavanīyebhyaḥ
Ablativebhavanīyāt bhavanīyābhyām bhavanīyebhyaḥ
Genitivebhavanīyasya bhavanīyayoḥ bhavanīyānām
Locativebhavanīye bhavanīyayoḥ bhavanīyeṣu

Compound bhavanīya -

Adverb -bhavanīyam -bhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria