Declension table of bhavanīya

Deva

MasculineSingularDualPlural
Nominativebhavanīyaḥ bhavanīyau bhavanīyāḥ
Vocativebhavanīya bhavanīyau bhavanīyāḥ
Accusativebhavanīyam bhavanīyau bhavanīyān
Instrumentalbhavanīyena bhavanīyābhyām bhavanīyaiḥ bhavanīyebhiḥ
Dativebhavanīyāya bhavanīyābhyām bhavanīyebhyaḥ
Ablativebhavanīyāt bhavanīyābhyām bhavanīyebhyaḥ
Genitivebhavanīyasya bhavanīyayoḥ bhavanīyānām
Locativebhavanīye bhavanīyayoḥ bhavanīyeṣu

Compound bhavanīya -

Adverb -bhavanīyam -bhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria