सुबन्तावली ?भवनन्द

Roma

पुमान्एकद्विबहु
प्रथमाभवनन्दः भवनन्दौ भवनन्दाः
सम्बोधनम्भवनन्द भवनन्दौ भवनन्दाः
द्वितीयाभवनन्दम् भवनन्दौ भवनन्दान्
तृतीयाभवनन्देन भवनन्दाभ्याम् भवनन्दैः भवनन्देभिः
चतुर्थीभवनन्दाय भवनन्दाभ्याम् भवनन्देभ्यः
पञ्चमीभवनन्दात् भवनन्दाभ्याम् भवनन्देभ्यः
षष्ठीभवनन्दस्य भवनन्दयोः भवनन्दानाम्
सप्तमीभवनन्दे भवनन्दयोः भवनन्देषु

समास भवनन्द

अव्यय ॰भवनन्दम् ॰भवनन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria