Declension table of ?bhavanāmayī

Deva

FeminineSingularDualPlural
Nominativebhavanāmayī bhavanāmayyau bhavanāmayyaḥ
Vocativebhavanāmayi bhavanāmayyau bhavanāmayyaḥ
Accusativebhavanāmayīm bhavanāmayyau bhavanāmayīḥ
Instrumentalbhavanāmayyā bhavanāmayībhyām bhavanāmayībhiḥ
Dativebhavanāmayyai bhavanāmayībhyām bhavanāmayībhyaḥ
Ablativebhavanāmayyāḥ bhavanāmayībhyām bhavanāmayībhyaḥ
Genitivebhavanāmayyāḥ bhavanāmayyoḥ bhavanāmayīnām
Locativebhavanāmayyām bhavanāmayyoḥ bhavanāmayīṣu

Compound bhavanāmayi - bhavanāmayī -

Adverb -bhavanāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria