Declension table of bhavana

Deva

NeuterSingularDualPlural
Nominativebhavanam bhavane bhavanāni
Vocativebhavana bhavane bhavanāni
Accusativebhavanam bhavane bhavanāni
Instrumentalbhavanena bhavanābhyām bhavanaiḥ
Dativebhavanāya bhavanābhyām bhavanebhyaḥ
Ablativebhavanāt bhavanābhyām bhavanebhyaḥ
Genitivebhavanasya bhavanayoḥ bhavanānām
Locativebhavane bhavanayoḥ bhavaneṣu

Compound bhavana -

Adverb -bhavanam -bhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria