सुबन्तावली ?भवमयी

Roma

स्त्रीएकद्विबहु
प्रथमाभवमयी भवमय्यौ भवमय्यः
सम्बोधनम्भवमयि भवमय्यौ भवमय्यः
द्वितीयाभवमयीम् भवमय्यौ भवमयीः
तृतीयाभवमय्या भवमयीभ्याम् भवमयीभिः
चतुर्थीभवमय्यै भवमयीभ्याम् भवमयीभ्यः
पञ्चमीभवमय्याः भवमयीभ्याम् भवमयीभ्यः
षष्ठीभवमय्याः भवमय्योः भवमयीनाम्
सप्तमीभवमय्याम् भवमय्योः भवमयीषु

समास भवमयि भवमयी

अव्यय ॰भवमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria