सुबन्तावली ?भवलाभलोभसत्कारपराङ्मुखा

Roma

स्त्रीएकद्विबहु
प्रथमाभवलाभलोभसत्कारपराङ्मुखा भवलाभलोभसत्कारपराङ्मुखे भवलाभलोभसत्कारपराङ्मुखाः
सम्बोधनम्भवलाभलोभसत्कारपराङ्मुखे भवलाभलोभसत्कारपराङ्मुखे भवलाभलोभसत्कारपराङ्मुखाः
द्वितीयाभवलाभलोभसत्कारपराङ्मुखाम् भवलाभलोभसत्कारपराङ्मुखे भवलाभलोभसत्कारपराङ्मुखाः
तृतीयाभवलाभलोभसत्कारपराङ्मुखया भवलाभलोभसत्कारपराङ्मुखाभ्याम् भवलाभलोभसत्कारपराङ्मुखाभिः
चतुर्थीभवलाभलोभसत्कारपराङ्मुखायै भवलाभलोभसत्कारपराङ्मुखाभ्याम् भवलाभलोभसत्कारपराङ्मुखाभ्यः
पञ्चमीभवलाभलोभसत्कारपराङ्मुखायाः भवलाभलोभसत्कारपराङ्मुखाभ्याम् भवलाभलोभसत्कारपराङ्मुखाभ्यः
षष्ठीभवलाभलोभसत्कारपराङ्मुखायाः भवलाभलोभसत्कारपराङ्मुखयोः भवलाभलोभसत्कारपराङ्मुखाणाम्
सप्तमीभवलाभलोभसत्कारपराङ्मुखायाम् भवलाभलोभसत्कारपराङ्मुखयोः भवलाभलोभसत्कारपराङ्मुखासु

अव्यय ॰भवलाभलोभसत्कारपराङ्मुखम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria