सुबन्तावली ?भवकल्प

Roma

पुमान्एकद्विबहु
प्रथमाभवकल्पः भवकल्पौ भवकल्पाः
सम्बोधनम्भवकल्प भवकल्पौ भवकल्पाः
द्वितीयाभवकल्पम् भवकल्पौ भवकल्पान्
तृतीयाभवकल्पेन भवकल्पाभ्याम् भवकल्पैः भवकल्पेभिः
चतुर्थीभवकल्पाय भवकल्पाभ्याम् भवकल्पेभ्यः
पञ्चमीभवकल्पात् भवकल्पाभ्याम् भवकल्पेभ्यः
षष्ठीभवकल्पस्य भवकल्पयोः भवकल्पानाम्
सप्तमीभवकल्पे भवकल्पयोः भवकल्पेषु

समास भवकल्प

अव्यय ॰भवकल्पम् ॰भवकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria