सुबन्तावली ?भवद्विरहनाम

Roma

नपुंसकम्एकद्विबहु
प्रथमाभवद्विरहनामम् भवद्विरहनामे भवद्विरहनामानि
सम्बोधनम्भवद्विरहनाम भवद्विरहनामे भवद्विरहनामानि
द्वितीयाभवद्विरहनामम् भवद्विरहनामे भवद्विरहनामानि
तृतीयाभवद्विरहनामेन भवद्विरहनामाभ्याम् भवद्विरहनामैः
चतुर्थीभवद्विरहनामाय भवद्विरहनामाभ्याम् भवद्विरहनामेभ्यः
पञ्चमीभवद्विरहनामात् भवद्विरहनामाभ्याम् भवद्विरहनामेभ्यः
षष्ठीभवद्विरहनामस्य भवद्विरहनामयोः भवद्विरहनामानाम्
सप्तमीभवद्विरहनामे भवद्विरहनामयोः भवद्विरहनामेषु

समास भवद्विरहनाम

अव्यय ॰भवद्विरहनामम् ॰भवद्विरहनामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria