Declension table of ?bhavadīyā

Deva

FeminineSingularDualPlural
Nominativebhavadīyā bhavadīye bhavadīyāḥ
Vocativebhavadīye bhavadīye bhavadīyāḥ
Accusativebhavadīyām bhavadīye bhavadīyāḥ
Instrumentalbhavadīyayā bhavadīyābhyām bhavadīyābhiḥ
Dativebhavadīyāyai bhavadīyābhyām bhavadīyābhyaḥ
Ablativebhavadīyāyāḥ bhavadīyābhyām bhavadīyābhyaḥ
Genitivebhavadīyāyāḥ bhavadīyayoḥ bhavadīyānām
Locativebhavadīyāyām bhavadīyayoḥ bhavadīyāsu

Adverb -bhavadīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria