Declension table of bhavadīya

Deva

MasculineSingularDualPlural
Nominativebhavadīyaḥ bhavadīyau bhavadīyāḥ
Vocativebhavadīya bhavadīyau bhavadīyāḥ
Accusativebhavadīyam bhavadīyau bhavadīyān
Instrumentalbhavadīyena bhavadīyābhyām bhavadīyaiḥ bhavadīyebhiḥ
Dativebhavadīyāya bhavadīyābhyām bhavadīyebhyaḥ
Ablativebhavadīyāt bhavadīyābhyām bhavadīyebhyaḥ
Genitivebhavadīyasya bhavadīyayoḥ bhavadīyānām
Locativebhavadīye bhavadīyayoḥ bhavadīyeṣu

Compound bhavadīya -

Adverb -bhavadīyam -bhavadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria