सुबन्तावली ?भवदत्त

Roma

पुमान्एकद्विबहु
प्रथमाभवदत्तः भवदत्तौ भवदत्ताः
सम्बोधनम्भवदत्त भवदत्तौ भवदत्ताः
द्वितीयाभवदत्तम् भवदत्तौ भवदत्तान्
तृतीयाभवदत्तेन भवदत्ताभ्याम् भवदत्तैः भवदत्तेभिः
चतुर्थीभवदत्ताय भवदत्ताभ्याम् भवदत्तेभ्यः
पञ्चमीभवदत्तात् भवदत्ताभ्याम् भवदत्तेभ्यः
षष्ठीभवदत्तस्य भवदत्तयोः भवदत्तानाम्
सप्तमीभवदत्ते भवदत्तयोः भवदत्तेषु

समास भवदत्त

अव्यय ॰भवदत्तम् ॰भवदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria