Declension table of bhavadanya

Deva

NeuterSingularDualPlural
Nominativebhavadanyam bhavadanye bhavadanyāni
Vocativebhavadanya bhavadanye bhavadanyāni
Accusativebhavadanyam bhavadanye bhavadanyāni
Instrumentalbhavadanyena bhavadanyābhyām bhavadanyaiḥ
Dativebhavadanyāya bhavadanyābhyām bhavadanyebhyaḥ
Ablativebhavadanyāt bhavadanyābhyām bhavadanyebhyaḥ
Genitivebhavadanyasya bhavadanyayoḥ bhavadanyānām
Locativebhavadanye bhavadanyayoḥ bhavadanyeṣu

Compound bhavadanya -

Adverb -bhavadanyam -bhavadanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria