सुबन्तावली भवच्छिद्

Roma

पुमान्एकद्विबहु
प्रथमाभवच्छित् भवच्छिदौ भवच्छिदः
सम्बोधनम्भवच्छित् भवच्छिदौ भवच्छिदः
द्वितीयाभवच्छिदम् भवच्छिदौ भवच्छिदः
तृतीयाभवच्छिदा भवच्छिद्भ्याम् भवच्छिद्भिः
चतुर्थीभवच्छिदे भवच्छिद्भ्याम् भवच्छिद्भ्यः
पञ्चमीभवच्छिदः भवच्छिद्भ्याम् भवच्छिद्भ्यः
षष्ठीभवच्छिदः भवच्छिदोः भवच्छिदाम्
सप्तमीभवच्छिदि भवच्छिदोः भवच्छित्सु

समास भवच्छित्

अव्यय ॰भवच्छित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria