सुबन्तावली भवचक्र

Roma

पुमान्एकद्विबहु
प्रथमाभवचक्रः भवचक्रौ भवचक्राः
सम्बोधनम्भवचक्र भवचक्रौ भवचक्राः
द्वितीयाभवचक्रम् भवचक्रौ भवचक्रान्
तृतीयाभवचक्रेण भवचक्राभ्याम् भवचक्रैः भवचक्रेभिः
चतुर्थीभवचक्राय भवचक्राभ्याम् भवचक्रेभ्यः
पञ्चमीभवचक्रात् भवचक्राभ्याम् भवचक्रेभ्यः
षष्ठीभवचक्रस्य भवचक्रयोः भवचक्राणाम्
सप्तमीभवचक्रे भवचक्रयोः भवचक्रेषु

समास भवचक्र

अव्यय ॰भवचक्रम् ॰भवचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria