सुबन्तावली ?भवभूत

Roma

नपुंसकम्एकद्विबहु
प्रथमाभवभूतम् भवभूते भवभूतानि
सम्बोधनम्भवभूत भवभूते भवभूतानि
द्वितीयाभवभूतम् भवभूते भवभूतानि
तृतीयाभवभूतेन भवभूताभ्याम् भवभूतैः
चतुर्थीभवभूताय भवभूताभ्याम् भवभूतेभ्यः
पञ्चमीभवभूतात् भवभूताभ्याम् भवभूतेभ्यः
षष्ठीभवभूतस्य भवभूतयोः भवभूतानाम्
सप्तमीभवभूते भवभूतयोः भवभूतेषु

समास भवभूत

अव्यय ॰भवभूतम् ॰भवभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria