सुबन्तावली ?भवभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाभवभङ्गः भवभङ्गौ भवभङ्गाः
सम्बोधनम्भवभङ्ग भवभङ्गौ भवभङ्गाः
द्वितीयाभवभङ्गम् भवभङ्गौ भवभङ्गान्
तृतीयाभवभङ्गेन भवभङ्गाभ्याम् भवभङ्गैः भवभङ्गेभिः
चतुर्थीभवभङ्गाय भवभङ्गाभ्याम् भवभङ्गेभ्यः
पञ्चमीभवभङ्गात् भवभङ्गाभ्याम् भवभङ्गेभ्यः
षष्ठीभवभङ्गस्य भवभङ्गयोः भवभङ्गानाम्
सप्तमीभवभङ्गे भवभङ्गयोः भवभङ्गेषु

समास भवभङ्ग

अव्यय ॰भवभङ्गम् ॰भवभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria