सुबन्तावली ?भवबन्धेश

Roma

पुमान्एकद्विबहु
प्रथमाभवबन्धेशः भवबन्धेशौ भवबन्धेशाः
सम्बोधनम्भवबन्धेश भवबन्धेशौ भवबन्धेशाः
द्वितीयाभवबन्धेशम् भवबन्धेशौ भवबन्धेशान्
तृतीयाभवबन्धेशेन भवबन्धेशाभ्याम् भवबन्धेशैः भवबन्धेशेभिः
चतुर्थीभवबन्धेशाय भवबन्धेशाभ्याम् भवबन्धेशेभ्यः
पञ्चमीभवबन्धेशात् भवबन्धेशाभ्याम् भवबन्धेशेभ्यः
षष्ठीभवबन्धेशस्य भवबन्धेशयोः भवबन्धेशानाम्
सप्तमीभवबन्धेशे भवबन्धेशयोः भवबन्धेशेषु

समास भवबन्धेश

अव्यय ॰भवबन्धेशम् ॰भवबन्धेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria