Declension table of bhava

Deva

MasculineSingularDualPlural
Nominativebhavaḥ bhavau bhavāḥ
Vocativebhava bhavau bhavāḥ
Accusativebhavam bhavau bhavān
Instrumentalbhavena bhavābhyām bhavaiḥ bhavebhiḥ
Dativebhavāya bhavābhyām bhavebhyaḥ
Ablativebhavāt bhavābhyām bhavebhyaḥ
Genitivebhavasya bhavayoḥ bhavānām
Locativebhave bhavayoḥ bhaveṣu

Compound bhava -

Adverb -bhavam -bhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria