Declension table of ?bhauvādika

Deva

NeuterSingularDualPlural
Nominativebhauvādikam bhauvādike bhauvādikāni
Vocativebhauvādika bhauvādike bhauvādikāni
Accusativebhauvādikam bhauvādike bhauvādikāni
Instrumentalbhauvādikena bhauvādikābhyām bhauvādikaiḥ
Dativebhauvādikāya bhauvādikābhyām bhauvādikebhyaḥ
Ablativebhauvādikāt bhauvādikābhyām bhauvādikebhyaḥ
Genitivebhauvādikasya bhauvādikayoḥ bhauvādikānām
Locativebhauvādike bhauvādikayoḥ bhauvādikeṣu

Compound bhauvādika -

Adverb -bhauvādikam -bhauvādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria