Declension table of bhautya

Deva

MasculineSingularDualPlural
Nominativebhautyaḥ bhautyau bhautyāḥ
Vocativebhautya bhautyau bhautyāḥ
Accusativebhautyam bhautyau bhautyān
Instrumentalbhautyena bhautyābhyām bhautyaiḥ bhautyebhiḥ
Dativebhautyāya bhautyābhyām bhautyebhyaḥ
Ablativebhautyāt bhautyābhyām bhautyebhyaḥ
Genitivebhautyasya bhautyayoḥ bhautyānām
Locativebhautye bhautyayoḥ bhautyeṣu

Compound bhautya -

Adverb -bhautyam -bhautyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria