Declension table of bhautākhyāna

Deva

NeuterSingularDualPlural
Nominativebhautākhyānam bhautākhyāne bhautākhyānāni
Vocativebhautākhyāna bhautākhyāne bhautākhyānāni
Accusativebhautākhyānam bhautākhyāne bhautākhyānāni
Instrumentalbhautākhyānena bhautākhyānābhyām bhautākhyānaiḥ
Dativebhautākhyānāya bhautākhyānābhyām bhautākhyānebhyaḥ
Ablativebhautākhyānāt bhautākhyānābhyām bhautākhyānebhyaḥ
Genitivebhautākhyānasya bhautākhyānayoḥ bhautākhyānānām
Locativebhautākhyāne bhautākhyānayoḥ bhautākhyāneṣu

Compound bhautākhyāna -

Adverb -bhautākhyānam -bhautākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria