Declension table of bhaumakara

Deva

MasculineSingularDualPlural
Nominativebhaumakaraḥ bhaumakarau bhaumakarāḥ
Vocativebhaumakara bhaumakarau bhaumakarāḥ
Accusativebhaumakaram bhaumakarau bhaumakarān
Instrumentalbhaumakareṇa bhaumakarābhyām bhaumakaraiḥ bhaumakarebhiḥ
Dativebhaumakarāya bhaumakarābhyām bhaumakarebhyaḥ
Ablativebhaumakarāt bhaumakarābhyām bhaumakarebhyaḥ
Genitivebhaumakarasya bhaumakarayoḥ bhaumakarāṇām
Locativebhaumakare bhaumakarayoḥ bhaumakareṣu

Compound bhaumakara -

Adverb -bhaumakaram -bhaumakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria