Declension table of ?bhaulī

Deva

FeminineSingularDualPlural
Nominativebhaulī bhaulyau bhaulyaḥ
Vocativebhauli bhaulyau bhaulyaḥ
Accusativebhaulīm bhaulyau bhaulīḥ
Instrumentalbhaulyā bhaulībhyām bhaulībhiḥ
Dativebhaulyai bhaulībhyām bhaulībhyaḥ
Ablativebhaulyāḥ bhaulībhyām bhaulībhyaḥ
Genitivebhaulyāḥ bhaulyoḥ bhaulīnām
Locativebhaulyām bhaulyoḥ bhaulīṣu

Compound bhauli - bhaulī -

Adverb -bhauli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria