Declension table of ?bhaujīya

Deva

MasculineSingularDualPlural
Nominativebhaujīyaḥ bhaujīyau bhaujīyāḥ
Vocativebhaujīya bhaujīyau bhaujīyāḥ
Accusativebhaujīyam bhaujīyau bhaujīyān
Instrumentalbhaujīyena bhaujīyābhyām bhaujīyaiḥ bhaujīyebhiḥ
Dativebhaujīyāya bhaujīyābhyām bhaujīyebhyaḥ
Ablativebhaujīyāt bhaujīyābhyām bhaujīyebhyaḥ
Genitivebhaujīyasya bhaujīyayoḥ bhaujīyānām
Locativebhaujīye bhaujīyayoḥ bhaujīyeṣu

Compound bhaujīya -

Adverb -bhaujīyam -bhaujīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria