Declension table of bhasmanihuta

Deva

NeuterSingularDualPlural
Nominativebhasmanihutam bhasmanihute bhasmanihutāni
Vocativebhasmanihuta bhasmanihute bhasmanihutāni
Accusativebhasmanihutam bhasmanihute bhasmanihutāni
Instrumentalbhasmanihutena bhasmanihutābhyām bhasmanihutaiḥ
Dativebhasmanihutāya bhasmanihutābhyām bhasmanihutebhyaḥ
Ablativebhasmanihutāt bhasmanihutābhyām bhasmanihutebhyaḥ
Genitivebhasmanihutasya bhasmanihutayoḥ bhasmanihutānām
Locativebhasmanihute bhasmanihutayoḥ bhasmanihuteṣu

Compound bhasmanihuta -

Adverb -bhasmanihutam -bhasmanihutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria