Declension table of bhasmanihuta

Deva

MasculineSingularDualPlural
Nominativebhasmanihutaḥ bhasmanihutau bhasmanihutāḥ
Vocativebhasmanihuta bhasmanihutau bhasmanihutāḥ
Accusativebhasmanihutam bhasmanihutau bhasmanihutān
Instrumentalbhasmanihutena bhasmanihutābhyām bhasmanihutaiḥ bhasmanihutebhiḥ
Dativebhasmanihutāya bhasmanihutābhyām bhasmanihutebhyaḥ
Ablativebhasmanihutāt bhasmanihutābhyām bhasmanihutebhyaḥ
Genitivebhasmanihutasya bhasmanihutayoḥ bhasmanihutānām
Locativebhasmanihute bhasmanihutayoḥ bhasmanihuteṣu

Compound bhasmanihuta -

Adverb -bhasmanihutam -bhasmanihutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria