Declension table of ?bhasitā

Deva

FeminineSingularDualPlural
Nominativebhasitā bhasite bhasitāḥ
Vocativebhasite bhasite bhasitāḥ
Accusativebhasitām bhasite bhasitāḥ
Instrumentalbhasitayā bhasitābhyām bhasitābhiḥ
Dativebhasitāyai bhasitābhyām bhasitābhyaḥ
Ablativebhasitāyāḥ bhasitābhyām bhasitābhyaḥ
Genitivebhasitāyāḥ bhasitayoḥ bhasitānām
Locativebhasitāyām bhasitayoḥ bhasitāsu

Adverb -bhasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria