सुबन्तावली ?भसन्त

Roma

पुमान्एकद्विबहु
प्रथमाभसन्तः भसन्तौ भसन्ताः
सम्बोधनम्भसन्त भसन्तौ भसन्ताः
द्वितीयाभसन्तम् भसन्तौ भसन्तान्
तृतीयाभसन्तेन भसन्ताभ्याम् भसन्तैः भसन्तेभिः
चतुर्थीभसन्ताय भसन्ताभ्याम् भसन्तेभ्यः
पञ्चमीभसन्तात् भसन्ताभ्याम् भसन्तेभ्यः
षष्ठीभसन्तस्य भसन्तयोः भसन्तानाम्
सप्तमीभसन्ते भसन्तयोः भसन्तेषु

समास भसन्त

अव्यय ॰भसन्तम् ॰भसन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria