सुबन्तावली ?भसल

Roma

पुमान्एकद्विबहु
प्रथमाभसलः भसलौ भसलाः
सम्बोधनम्भसल भसलौ भसलाः
द्वितीयाभसलम् भसलौ भसलान्
तृतीयाभसलेन भसलाभ्याम् भसलैः भसलेभिः
चतुर्थीभसलाय भसलाभ्याम् भसलेभ्यः
पञ्चमीभसलात् भसलाभ्याम् भसलेभ्यः
षष्ठीभसलस्य भसलयोः भसलानाम्
सप्तमीभसले भसलयोः भसलेषु

समास भसल

अव्यय ॰भसलम् ॰भसलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria